पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Daaruka   to Dweepi )

Radha Gupta, Suman Agarwal & Vipin Kumar)

HOME PAGE

Daaruka - Diti  ( words like Daarukaa, Daalbhya, Daasa, Dikpaala, Diggaja, Dindi, Diti etc. )

Didehaka - Divodaasa (  Dileepa, Divah, Divaakara, Divodaasa etc.)

Divya - Deepa(Divya / divine, Divyaa, Dishaa / direction, Deekshaa / initiation, Deepa / lamp etc. )

Deepaavali - Deerghabaahu ( Deepti / luminescence, Deergha / long, Deerghatapa, Deerghatamaa, Deerghabaahu etc.)

Deerghikaa - Durga ( Deerghikaa, Dugdha / milk, Dundubhi, Durga/fort etc.)

Durghandha - Duryodhana( Durgama, Durgaa, Durjaya, Durdama, Durmukha, Duryodhana etc. )

Durvaarkshee - Duhitaa( Durvaasaa, Dushyanta etc.)

Duhkha - Drishti  ( Duhshaasana, Duhsaha, Duurvaa, Drishadvati, Drishti / vision etc.)

Deva - Devakshetra (Deva / god, Devaka, Devaki etc.)

Devakhaata - Devaraata ( Devadatta, Devadaaru, Devayaani, Devaraata etc. )

Devaraata - Devasenaa (  Devala, Devavaan, Devasharmaa, Devasenaa etc.)

Devasthaana - Devaasura ( Devahooti, Devaaneeka, Devaantaka, Devaapi, Devaavridha, Devaasura Sangraama etc. )

Devikaa - Daitya  ( Devikaa, Devi / Devee, Desha/nation, Deha / body, Daitya / demon etc. )

Dairghya - Dyau (Dairghya / length, Dolaa / swing, Dyaavaaprithvi, Dyu, Dyuti / luminescence, Dyutimaan, Dyumatsena, Dyumna, Dyuuta / gamble, Dyau etc. )

Draghana - Droni ( Dravida, Dravina / wealth, Dravya / material, Drupada, Drumila, Drona, Druhyu etc.)

Drohana - Dwaara( Draupadi, Dvaadashaaha, Dvaadashi / 12th day, Dwaapara / Dvaapara, Dwaara / door etc. )

Dwaarakaa - Dvimuurdhaa(   Dwaarakaa,  Dwaarapaala / gatekeeper, Dvija, Dwiteeyaa / 2nd day, Dvimuurdhaa etc.)

Dvivida - Dweepi( Dvivida, Dweepa / island etc. )

 

 

दिशा

 

 

पूर्व

अग्नि

दक्षिण

नैर्ऋत

पश्चिम

वायव्य

उत्तर

ईशान

ऊर्ध्व

अधः

दिशा मन्त्र(अग्नि५६.१७

त्रातारमिन्द्रं इति(ऋ.६.४७.११)

अग्निर्मूर्द्धा इति(ऋ.८.४४.१६)

वैवस्वतं संगमनं इति(ऋ.१०.१४.१)

एष ते इति(ऋ.५.५०.५)

उरुं हि राजा इति(ऋ.१.२४.८)

वात इति(ऋ.१०.१८६.१)

सोमं राजानं इति(ऋ.८.४८.८?)

ईशानमस्य इति(ऋ.७.३२.२२)

हिरण्यगर्भ इति(ऋ.१०.१२१.१)

नमोऽस्तु सर्प इति(वा.सं.१३.६)

ऋत्विज(भागवत९.११.२, ९.१६.२१)

होता

 

ब्रह्मा

 

अध्वर्यु

 

सामग

 

 

 

शिव(स्क.३.३.१२.९)

तत्पुरुष(स्वरूप)

 

अघोर(स्वरूप)

 

सद्योजात(स्वरूप)

 

वामदेव(स्वरूप)

 

ईशान(स्वरूप)

 

सूर्यरश्मि(वायु ५३.४७)

हरिकेश

 

विश्वकर्मा(बुध)

 

विश्वश्रवा(शुक्र)

 

सम्पद्वसु(लोहित)

 

 

 

भैरव(वामन७०.३२)

विद्याराज(पद्ममालाभूषित)

 

कालराज(प्रेतमण्डित)

 

कामराज(पत्रभूषित)

 

सोमराज(शूलभूषित, चक्रमालाभू.))

 

 

 

सिद्धि(शिव २.१.११.४५)

अणिमा

प्राकाम्य

लघिमा

ईशित्व

महिमा

वशित्व

प्राप्ति

सर्वज्ञत्व

 

 

अस्त्र(शिव ७.२..३०.६६)

वज्र

परशु

सायक

खड्ग

पाश

अंकुश

पिनाक

त्रिशूल

 

 

विष्णु(अग्नि२७०.३

विष्णु चक्री

हृषीकेश

हरि गदी

हृषीकेष

शार्ङ्गधृक् विष्णु

हृषीकेश

जिष्णु खड्गी

हृषीकेश

नृसिंह

क्रोड हरि

कृष्ण(ब्र.वै.१.१९.३३)

श्रीकृष्ण

माधव

गोपीश

नन्दनन्दन

गोविन्द

राधिकेश्वर

रासेश

अच्युत

 

 

कृष्ण(ब्र.वै.४.१२.२४

गोपाल

दशास्यहा

वनमाली

वैकुण्ठ

वासुदेव

विष्टरश्रवा

जलजासन

ईश्वर

नारायण

कमलापति

कृष्ण(स्कन्द२.२.३०.७७

गोविन्द

नरसिंह

वारिजाक्ष

मधुसूदन

प्रद्युम्न

श्रीधर

हृषीकेश

गदाधर

त्रिविक्रम

वाराहरूप

देवी(ब्र.वै.३.३७.१८)

महाकाली

रक्तदन्तिका

चामुण्डा

कालिका

श्यामा

चण्डिका

विकटास्या

अट्टहासिनी

लोलजिह्वा

मायादि

देवी(ब्र.वै.३.३९.१५)

महामाया

कालिका

दक्षकन्या

शिवसुन्दरी

पार्वती

वाराही

कुबेरमाता

ईश्वरी

नारायणी

अम्बिका

नक्षत्र(भविष्य१.१७९.४

अनुराधा, ज्येष्ठा, मूल (?)

 

मघा, पूर्वाफाल्गुनी, स्वाती, विशाखा,

 

पूर्वाषाढा, उत्तराषाढा, अभिजित्, श्रवण

 

धनिष्ठा, शतभिषा, पूर्वाभाद्रपद, उत्तराभाद्रपद, रेवती, अश्विनी, भरणी

 

 

 

राशि(भविष्य१.१७९.१२

मेष, सिंह, धनु

 

वृष, कन्या, मकर

 

मिथुन, तुला, कुम्भ

 

 

 

 

 

वानर(स्कन्द ३.१.५१.२४

सुग्रीव

 

नल

 

मैन्द

 

द्विविद

 

 

 

सीमा(भ.३.२.२३.७

कपिलस्थान

 

सेतुबन्ध

 

सिन्धुनद्यन्त

 

बदरीवन

 

 

 

पितर(गरुड१.८९.४१

अग्निष्वात्त

 

बर्हिषद

 

आज्यप

 

सोमप

 

 

 

आदित्य(मत्स्य९७.६)

सूर्य

दिवाकर

विवस्वान्

भग

वरुण

महेन्द्र

आदित्य

शान्त

 

 

आदित्य(स्क.५.३.१९१.१३)

इन्द्र(प्रलय)

धाता

गभस्ति

त्वष्टा

वरुण

मित्र

विष्णु

विवस्वान्

सविता

पूषा

यज्ञ(शिव७.१.१२.५८, वायु९.४४, वि.ध.१.१०७.३५, विष्णु१.५.५३, पद्म१.३.१११)

गायत्री, ऋक्, त्रिवृत्, रथन्तर, अग्निष्टोम

 

यजूंषि, त्रिष्टुप, पंचदशस्तोम, बृहत्साम, उक्थ

 

साम, जगती छन्द, सप्तदश स्तोम, वैरूप, अतिरात्र

 

एकविंश, अथर्वाण, आप्तोर्याम, अनुष्टुभ, वैराज

 

 

 

बलि(शि.५.१०.३९

इन्द्र, अर्यमा

 

 

 

 

 

 

धन्वन्तरि

 

 

सर्प(भ.१.३६.४७

अनन्त

वासुकि

तक्षक

कर्कोटक

पद्मनाभ

महापद्म

शंखपाल

कम्बल

 

 

विश्वामित्र तप(वा.रा.१.५७)

ब्राह्मणत्व प्राप्ति

 

त्रिशंकु आख्यान

 

शुनःशेप आख्यान, मेनका

 

रम्भा को शाप

 

 

 

दिक्पाल(प.२.२७.२०

वैराज-पुत्र सुधन्वा

 

कर्दम-पुत्र शंखपद

 

 

वरुण-पुत्र पुष्कर

 

नलकूबर

 

 

 

 

 

महाकाल क्षेत्रपाल(स्क.५.१.२६.६)

पिंगलेश

 

कायावरोहणेश्वर

 

बिल्वेश

 

उत्तरेश्वर

 

 

 

मेघ(स्कन्द५.२.४४.१४)

गज

 

गवय

 

शरभ

 

उत्तर

 

 

 

गणेश(गणेश.२.८५.२८

बुद्धीश

सिद्धिदायक

उमापुत्र

गणेश्वर

विघ्नहर्ता

गजकर्ण

निधिपः

ईशनन्दन

 

 

 

मेरु पर्वत(भा.५.१६.११)

मन्दर

 

मेरुमन्दर

 

सुपार्श्व

 

कुमुद

 

 

 

वृक्ष(भा.५.१६.१२

चूत

 

जम्बू

 

कदम्ब

 

न्यग्रोध

 

 

 

कवच देवी(स्क.४.२.७२.५५)

मृडानी

 

भवानी

 

त्रिपुरतापिनी

 

महेशी

 

 

 

कवच देवी(ब्रह्मवैवर्त्त३.३७.१७)

महाकाली

रक्तदन्तिका

चामुण्डा

कालिका

श्यामा

चण्डिका

विकटास्या

 

लोलजिह्वा

आद्यामाया

कवच देवी(ब्रह्मवैवर्त्त ३.३९.१५)

महामाया

कालिका

दक्षकन्या

शिवसुन्दरी

पार्वती

वाराही

कुबेरमाता

ईश्वरी

नारायणी

अम्बिका

म्लेच्छ(पद्म१.४७.७०)

खर्पर

नग्नक

अवाचक

कुवद

खर्पर

तुरुष्क

पर्वतवासी

निरय

 

 

राधा-सखी(स्क.७.४.१२.२४)

विशाखा

शैब्या

पद्मा

भद्रा

ललिता

श्यामला

धन्या

 

 

 

राधा-सखी(पद्म५.७०.५)

विशाखा

शैब्या

पद्मा

 

ललिता

श्यामला

श्रीमती/धन्या

हरिप्रिया

चंद्रावती?

 

द्वारपाल(ल.ना. १.२२७)

जयन्त, वज्रनाभ, सुनाभ, वज्रबाहु, महाहनु, वज्रदंष्ट्र, वज्रधारी, वज्रहा, वज्रलोचन, श्वेतमूर्द्धा, श्वेतमाली, नरनाथ, विनायक, सूर्य, सप्तमातृकाएं, शम्भु, कार्तिकेय, राजस, दीर्घरोमा,   

ज्वालामुख, अरुणाक्ष, कुश, श्मशाननिलय, मांसाशी, रुधिराशन, कृष्ण, कृष्णजटाधारी, त्रासन, भञ्जन, अग्निस्थाली, अमावसु,

दण्डपाणि, महास्वर, पाशहस्त, त्रिनेत्र, अतिवर्त, मारण, दुन्दुभिस्वरक, खरस्वर, घर्घर, मौनप्रिय, मल्लिक, दुर्दर्श, विनायक, महिषीक, सूर्य, भूषण, चतुर,, सुगन्ध, गोरज, 

गोमुख, मुण्डन, नग्न, कम्बली, रोदन, हसन, लम्बग्रीव, भ्रूविकार, द्विजम्भक, सूर्यक, मुशली, मेनका,

स्वस्तिक, शंखमस्तक, शुभास्य, नीलवासा, पादहस्त, मूलाऽऽकर, एकपाद, एकनेत्र, स्थूलजंघ, महच्छिरा, पुष्पदन्त, गणेश, सूर्य, सत्राजितेश्वर, महोदर, सरीसृप, घटोत्कच, पंचजन,  कपालिनी, कपिल

भंजन, भैरव, घटोदर, कालिक, दण्डक, मर्दन, रुरु, षङ्ग, सर्वभुज, घृणी, सुपार्श्व,

मूलस्थान, सूर्य, इन्द्रेश्वर शिव, कण्ठेश्वरी, खंजन, कूर्मदानव, गोलक,

किलीक, दुर्धर, भैरवानन, दीर्घास्य, मेघवक्त्र, कराल, विकच, मूक, बलिभुक्, बलिप्रिय, मांसभुक्,

 

 

वही

विश्वावसु

 

चित्राङ्गद

 

तुम्बुरु

 

नारद

 

 

 

वही

वसिष्ठ

 

अगस्त्य

 

काश्यप

 

 

 

 

 

वही

तक्षक

 

 

 

 

 

वासुकि

 

 

 

वही

न्यग्रोध

 

शाल

 

अश्वत्थ

 

प्लक्ष

 

 

 

वही

सनत्कुमार

 

सनातन

 

 

 

सनक

 

 

 

वही

मेनका

 

उर्वशी

 

घृताची

 

रम्भा

 

 

 

 

पूर्व

आग्नेय

दक्षिण

नैर्ऋत

पश्चिम

वायव्य

उत्तर

ईशान

ऊर्ध्व

अधः

 

 

 

*प्रदीप्तविद्युत्कनकावभासो विद्यावराभीतिकुठारपाणिः। चतुर्मुखस्तत्पुरुषस्त्रिनेत्रः प्राच्यां स्थितं रक्षतु मामजस्रम्॥ कुठारवेदांकुश पाशशूलकपालढक्काक्ष गुणान्दधानः। चतुर्मुखो नीलरुचिस्त्रिनेत्रः पायादघोरो दिशि दक्षिणस्याम्। कुंदेन्दुशंखस्फटिकावभासो वेदाक्षमालावरदाभयांकः। त्र्यक्षश्चतुर्वक्त्र उरुप्रभावः सद्योधिजातोवतु मां प्रतीच्याम्। वराक्षमालाभयटंकहस्तः सरोजकिंजल्कसमानवर्णः। त्रिलोचनश्चारुचतुर्मुखो मां पायादुदीच्यां दिशि वामदेवः॥ वेदाभयेष्टांकुशटंकपाशकपालढक्काक्षकशूलपाणिः। सितद्युतिः पंचमुखोऽवतान्मामीशान ऊर्द्ध्वं परमप्रकाशः॥ - स्कन्द पु. ५.३.१२.९

 

 

 

पूर्व

आग्नेय

दक्षिण

नैर्ऋत

पश्चिम

वायव्य

उत्तर

ईशान

ऊर्ध्व

अधो

द्वारपाल(स्क.७.४.१७.६

जयन्त इ.

ज्वालामुख इ.

दण्डपाणि इ.

गीतकृत इ.

स्वस्तिक इ.

भंजन इ.

श्यामल इ.

दुर्धर इ.

 

 

विनायक

नरनाथ

 

दुन्दुभि

 

पुष्पदन्त

 

 

 

 

 

सूर्य

तरुणार्क

 

महिषार्क

 

उद्धवार्क

 

मूलस्थान

 

 

 

ईश्वर

दुर्वासा

 

भूषण

 

सत्राजित

 

इन्द्रेश

 

 

 

नाग

तक्षक

 

अश्वतर

 

महोदर

 

वासुकि

 

 

 

सेनानी

कार्तिकेय

 

 

 

 

 

 

 

 

 

राक्षस

महाहनु

 

ऊर्ध्वबाहु

 

घटोत्कच

 

गोलक

 

 

 

दानव

दीर्घनख

 

 

 

पञ्चजन

 

कूर्मपृष्ठ

 

 

 

गन्धर्व

विश्वावसु

 

चित्रांगद

 

तुम्बुरु

 

नारद

 

 

 

अप्सरा

मेनका

 

उर्वशी

 

घृताची

 

रम्भा

 

 

 

ऋषि

सनत्कुमार, वसिष्ठ

 

सनातन, अगस्त्य

 

कश्यप

 

सनक,

 

 

 

वृक्ष

न्यग्रोध

 

शाल

 

अश्वत्थ

 

प्लक्ष

 

 

 

देवी

 

 

चण्डिका

 

कपालिनी

 

कण्ठेश्वरी

 

 

 

क्षेत्रपाल

 

 

पद्माक्ष

 

कपिल

 

खञ्जन

 

 

 

यक्ष

 

 

 

 

 

 

सविता

 

 

 

शून्यकपुर रक्षक(ब्रह्माण्ड३.४.२२.२२)

तालजंघ

 

तालभुज

 

तालग्रीव

 

तालकेतु

 

 

 

 

 

लंका युद्ध(वा.रा.६.४१.३८)

पूर्व

अग्नि

दक्षिण

नैर्ऋत्य

पश्चिम

वायव्य

उत्तर

ईशान

ऊर्ध्व

अधः

मध्य

वानर

नील, मैन्द, द्विविद

 

अङ्गद, ऋषभ, गवाक्ष, गज, गवय

 

हनुमान, प्रमाथी, प्रघस

 

 

 

 

 

सुग्रीव

वानर(वा.रा.६.४२.२३)

कुमुद, प्रघस, पनस,

 

शतबलि

 

सुषेण

 

राम, लक्ष्मण, सुग्रीव, गवाक्ष, धूम्र

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

पुराणों में राधा-कृष्ण के परितः स्थित गोपियों के नाम क्रमशः विशाखा, शैब्या, पद्मा, भद्रा, ललिता, श्यामला, श्रीमती/धन्या व हरिप्रिया आए हैं जबकि राधावल्लभ सम्प्रदाय में यह ८ नाम ललिता, विशाखा, चम्पकलता, चित्रा, तुङ्गविद्या, इन्दुलेखा, सुदेवी और रंगदेवी के रूप में प्रकट हुए हैं। ललिता रुचि उत्पन्न करती है, रच-रच कर पान खिलाती है, विशाखा वस्त्र पहनाती है, चम्पकलता व्यञ्जन परोसती है, चित्रा पेय प्रस्तुत करती है, तुङ्गविद्या गानविद्या में निपुण है, इन्दुलेखा कोकविद्या में, सुदेवी दाडिम पुष्प सदृश वस्त्र प्रस्तुत करती है और रंगदेवी जपापुष्प सदृश वस्त्र प्रस्तुत करती है।

 

संदर्भ

*ये॒३॒॑स्यां स्थ प्राच्यां॑ दि॒शि हे॒तयो॒ नाम॑ दे॒वास्तेषां॑ वो अ॒ग्निरिष॑वः। ते नो॑ मृडत॒ ते नोऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑॥१॥

ये॒३॒॑स्यां स्थ दक्षि॑णायां दि॒श्यवि॒ष्यवो॒ नाम॑ दे॒वास्तेषां॑ वः॒ काम॒ इष॑वः। ते नो॑ मृडत॒ ते नोऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑॥२॥

ये॒३॒॑स्यां स्थ प्र॒तीच्यां॑ दि॒शि वै॑रा॒जा नाम॑ दे॒वास्तेषां॑ व॒ आप॒ इष॑वः। ते नो॑ मृडत॒ ते नोऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑॥३॥

ये॒३॒॑स्यां स्थोदी॑च्यां दि॒शि प्र॒विध्य॑न्तो॒ नाम॑ दे॒वास्तेषां॑ वो॒ वात इष॑वः। ते नो॑ मृडत॒ ते नोऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑॥४॥

ये॒३॒॑स्यां स्थ ध्रु॒वायां॑ दि॒शि नि॑लि॒म्पा नाम॑ दे॒वास्तेषां व॒ ओष॑धी॒रिष॑वः। ते नो॑ मृडत॒ ते नोऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑॥५॥

ये॒३॒॑स्यां स्थोर्ध्वायां॑ दि॒श्यव॑स्वन्तो॒ नाम॑ दे॒वास्तेषां॑ वो॒ बृह॒स्पति॒रिष॑वः। ते नो॑ मृडत॒ ते नोऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑॥५॥ - शौ.अ. ३.२६.१-६

*प्राची॒ दिग॒ग्निरधि॑पतिरसि॒तो र॑क्षि॒तादि॒त्या इष॑वः। तेभ्यो॒ नमोऽधि॑पतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु। यो॒३॒॑स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः॥१॥

दक्षि॑णा॒ दिगिन्द्रोऽधि॑पति॒स्तिर॑श्चिराजी रक्षि॒ता पि॒तर॒ इष॑वः। तेभ्यो॒ नमोऽधि॑पतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु। यो॒३॒॑स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः॥२॥

प्र॒तीची॒ दिग् वरु॒णोऽधि॑पतिः॒ पृदा॑कू रक्षि॒तान्न॒मिष॑वः। तेभ्यो॒ नमोऽधि॑पतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु। यो॒३॒॑स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः॥३॥

उदी॑ची॒ दिक् सोमोऽधि॑पतिः स्व॒जो र॑क्षि॒ताशनि॒रिष॑वः। तेभ्यो॒ नमोऽधि॑पतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु। यो॒३॒॑स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः॥४॥

ध्रु॒वा दिग् विष्णु॒रधि॑पतिः क॒ल्माष॑ग्रीवो रक्षि॒ता वी॒रुध॒ इष॑वः। तेभ्यो॒ नमोऽधि॑पतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु। यो॒३॒॑स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः॥५॥

ऊ॒र्ध्वा दिग् बृह॒स्पति॒रधि॑पतिः श्वि॒त्रो र॑क्षि॒ता व॒र्षमिष॑वः। तेभ्यो॒ नमोऽधि॑पतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु। यो॒३॒॑स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः॥६॥ शौ.अ. ३.२७.१-६

*प्राच्यां॑ दि॒शि शिरो॑ अ॒जस्य॑ धेहि॒ दक्षि॑णायां दि॒शि दक्षि॑णं धेहि पा॒र्श्वम्। प्र॒तीच्यां॑ दि॒शि भ॒सद॑मस्य धे॒ह्युत्त॑रस्यां दि॒श्युत्त॑रं धेहि पा॒र्श्वम्। ऊ॒र्ध्वायां॑ दि॒श्य॑१॒जस्यानू॑कं धेहि दि॒शि ध्रु॒वायां॑ धेहि पाज॒स्यम॒न्तरि॑क्षे मध्य॒तो मध्य॑मस्य॥ - शौ.अ. ४.१४.७-८

*प्राच्यै॑ त्वा दि॒शे॒३॒॑ग्नयेऽधि॑पतयेऽसि॒ताय॑ रक्षि॒त्र आ॑दि॒त्यायेषु॑मते। ए॒तं परि॑ दद्म॒स्तं नो॑ गोपाय॒तास्माक॒मैतोः॑। दि॒ष्टं नो॒ अत्र॑ ज॒रसे॒ नि ने॑षज्ज॒रा मृ॒त्यवे॒ परि॑ णो ददा॒त्वथ॑ प॒क्वेन॑ स॒ह सं भ॑वेम॥५५॥

दक्षि॑णायै त्वा दि॒श इन्द्रा॒याधि॑पतये॒ तिर॑श्चिराजये रक्षि॒त्रे य॒मायेषु॑मते। ए॒तं परि॑ दद्म॒स्तं नो॑ गोपाय॒तास्माक॒मैतोः॑। दि॒ष्टं नो॒ अत्र॑ ज॒रसे॒ नि ने॑षज्ज॒रा मृ॒त्यवे॒ परि॑ णो ददा॒त्वथ॑ प॒क्वेन॑ स॒ह सं भ॑वेम॥५६॥

प्र॒तीच्यै॑ त्वा दि॒शे वरु॑णा॒याधि॑पतये॒ पृदा॑कवे रक्षि॒त्रेऽन्ना॒येषु॑मते। ए॒तं परि॑ दद्म॒स्तं नो॑ गोपाय॒तास्माक॒मैतोः॑। दि॒ष्टं नो॒ अत्र॑ ज॒रसे॒ नि ने॑षज्ज॒रा मृ॒त्यवे॒ परि॑ णो ददा॒त्वथ॑ प॒क्वेन॑ स॒ह सं भ॑वेम॥५७॥

उदी॑च्यै त्वा दि॒शे सोमा॒याधि॑पतये स्व॒जाय॑ रक्षि॒त्रेऽशन्या॒ इषु॑मत्यै। ए॒तं परि॑ दद्म॒स्तं नो॑ गोपाय॒तास्माक॒मैतोः॑। दि॒ष्टं नो॒ अत्र॑ ज॒रसे॒ नि ने॑षज्ज॒रा मृ॒त्यवे॒ परि॑ णो ददा॒त्वथ॑ प॒क्वेन॑ स॒ह सं भ॑वेम॥५८॥

ध्रु॒वायै॑ त्वा दि॒शे विष्ण॒वेऽधि॑पतये क॒ल्माष॑ग्रीवाय रक्षि॒त्र ओष॑धीभ्य॒ इषु॑मतीभ्यः। ए॒तं परि॑ दद्म॒स्तं नो॑ गोपाय॒तास्माक॒मैतोः॑। दि॒ष्टं नो॒ अत्र॑ ज॒रसे॒ नि ने॑षज्ज॒रा मृ॒त्यवे॒ परि॑ णो ददा॒त्वथ॑ प॒क्वेन॑ स॒ह सं भ॑वेम॥५९॥

ऊ॒र्ध्वायै॑ त्वा दि॒शे बृह॒स्पतयेऽधि॑पतये श्वि॒त्राय॑ रक्षि॒त्रे व॒र्षायेषु॑मते। ए॒तं परि॑ दद्म॒स्तं नो॑ गोपाय॒तास्माक॒मैतोः॑। दि॒ष्टं नो॒ अत्र॑ ज॒रसे॒ नि ने॑षज्ज॒रा मृ॒त्यवे॒ परि॑ णो ददा॒त्वथ॑ प॒क्वेन॑ स॒ह सं भ॑वेम॥६०॥ शौ.अ. १२.३.५५-६०

*श्र॒द्धा पुँ॑श्च॒ली मि॒त्रो मा॑ग॒धो वि॒ज्ञानं॒ वासोऽह॑रु॒ष्णीषं॒ रात्री॒ केशा॒ हरि॑तौ प्रव॒र्तौ क॑ल्म॒लिर्म॒णिः। भू॒तं च॑ भवि॒ष्यच्च॑ परिष्क॒न्दौ मनो॑ विप॒थम्। मा॒त॒रिश्वा॑ च॒ पव॑मानश्च विपथवा॒हौ वातः॒ सार॑थी रे॒ष्मा प्र॑तो॒दः। की॒र्तिश्च॒ यश॑श्च पुरःस॒रावैनं॑ की॒र्तिर्ग॑च्छ॒त्या यशो॑ गच्छति॒ य ए॒वं वेद॑॥(आग्नेयी दिशा?) - शौ.अ. १५.२.८

*उ॒षाः पुं॑श्च॒ली मन्त्रो॑ माग॒धो वि॒ज्ञानं॒ वासोऽह॑रु॒ष्णीषं॒ रात्री॒ केशा॒ हरि॑तौ प्रव॒र्तौ क॑ल्म॒लिर्म॒णिः। अ॒मा॒वा॒स्या च पौर्णमा॒सी च॑ परिष्क॒न्दौ मनो॑ विप॒थम्। मा॒त॒रिश्वा॑ च॒ पव॑मानश्च विपथवा॒हौ वातः॒ सार॑थी रे॒ष्मा प्र॑तो॒दः। की॒र्तिश्च॒ यश॑श्च पुरःस॒रावैनं॑ की॒र्तिर्ग॑च्छ॒त्या यशो॑ गच्छति॒ य ए॒वं वेद॑॥ (नैर्ऋत दिशा?) - शौ.अ. १५.२.१६

*इरा पुं॑श्च॒ली हसो॑ माग॒धो वि॒ज्ञानं॒ वासोऽह॑रु॒ष्णीषं॒ रात्री॒ केशा॒ हरि॑तौ प्रव॒र्तौ क॑ल्म॒लिर्म॒णिः। अह॑श्च॒ रात्री॑ च परिष्क॒न्दौ मनो॑ विप॒थम्। मा॒त॒रिश्वा॑ च॒ पव॑मानश्च विपथवा॒हौ वातः॒ सार॑थी रे॒ष्मा प्र॑तो॒दः। की॒र्तिश्च॒ यश॑श्च पुरःस॒रावैनं॑ की॒र्तिर्ग॑च्छ॒त्या यशो॑ गच्छति॒ य ए॒वं वेद॑॥(वायव्य दिशा?) - शौ.अ. १५.२.२४

*स उद॑तिष्ठ॒त् स उदी॑चीं॒ दिश॒मनु व्यचलत्। तं श्यै॒तं च॑ नौध॒सं च॑ सप्त॒र्षय॑श्च॒ सोम॑श्च॒ राजा॑नु॒व्यचलन्। शौ.अ. १५.२.२६

*वि॒द्युत् पुंश्च॒ली स्त॑नयि॒त्नुर्मा॑ग॒धो वि॒ज्ञानं॒ वासोऽह॑रु॒ष्णीषं॒ रात्री॒ केशा॒ हरि॑तौ प्रव॒र्तौ क॑ल्म॒लिर्म॒णिः। श्रु॒तं च॒ विश्रु॑तं च परिष्क॒न्दो मनो॑ विप॒थम्। मा॒त॒रिश्वा॑ च॒ पव॑मानश्च विपथवा॒हौ वातः॒ सार॑थी रे॒ष्मा प्र॑तो॒दः। की॒र्तिश्च॒ यश॑श्च पुरःस॒रावैनं॑ की॒र्तिर्ग॑च्छ॒त्या यशो॑ गच्छति॒ य ए॒वं वेद॑॥ (ईशान दिशा?) शौ.अ. १५.२.३२

*तस्मै॒ प्राच्या॑ दि॒शः॥१॥ वा॒स॒न्तौ मासौ॑ गो॒प्तारा॒वकु॑र्वन् बृ॒हच्च॑ रथंत॒रं चा॑नुष्ठा॒तारौ॑॥२॥ वा॒स॒न्तावे॑नं॒ मासौ॒ प्राच्या॑ दि॒शो गो॑पायतो बृ॒हच्च॑ रथंत॒रं चानु॑ तिष्ठतो॒ य ए॒वं वेद॑॥३॥

तस्मै॒ दक्षि॑णाया दि॒शः॥ ग्रैष्मौ॒ मासौ॑ गो॒प्तारा॒वकु॑र्वन् यज्ञाय॒ज्ञियं॑ च वामदेव्यं चा॑नुष्ठा॒तारौ॑॥ ग्रैष्मावेनं॒ मासौ॒ दक्षि॑णाया दि॒शो गो॑पायतो यज्ञाय॒ज्ञियं॑ च वामदे॒व्यं चानु॑ तिष्ठतो॒ य ए॒वं वेद॑॥

तस्मै॑ प्र॒तीच्या॑ दि॒शः॥ वार्षि॑कौ॒ मासौ॑ गो॒प्तारा॒वकु॑र्वन् वैरू॒पं च॑ वैरा॒जं चा॑नुष्ठा॒तारौ॑॥ वार्षि॑कावेनं॒ मासौ॑ प्र॒तीच्या॑ दि॒शो गो॑पायतो वैरू॒पं च॑ वैरा॒जं चानु॑ तिष्ठतो॒ य ए॒वं वेद॑॥

तस्मा॒ उदी॑च्या दि॒शः॥ शा॒र॒दौ मासौ॑ गो॒प्तारा॒वकु॑र्वंछ्यै॒तं च॑ नौध॒सं चा॑नुष्ठा॒तारौ॑॥ शा॒र॒दावे॑नं॒ मासा॒वुदी॑च्या दि॒शो गो॑पायतः श्यै॒तं च॑ नौध॒सं चानु॑ तिष्ठतो॒ य ए॒वं वेद॑॥

तस्मै॑ ध्रु॒वाया॑ दि॒शः॥ है॒म॒नौ मासौ॑ गो॒प्तारा॒वकु॑र्व॒न् भूमिं चा॒ग्निं चा॑नुष्ठा॒तारौ॑॥ हैम॒नावे॑नं॒ मासौ॑ ध्रु॒वाया॑ दि॒शो गो॑पायतो॒ भूमि॑श्चा॒ग्निश्चानु॑ तिष्ठतो॒ य ए॒वं वेद॑॥

तस्मा॑ ऊ॒र्ध्वाया॑ दि॒शः॥ शै॒शि॒रौ मासौ॑ गो॒प्तारा॒वकु॑र्व॒न् दिवं॑ चादि॒त्यं चा॑नुष्ठा॒तारौ॑॥ शै॒शि॒रावे॑नं॒ मासा॑वू॒र्ध्वाया॑ दि॒शो गो॑पायतो॒ द्यौश्चा॑दि॒त्यश्चानु॑ तिष्ठतो॒ य ए॒वं वेद॑॥ - शौ.अ. १५.४.१-१८

*इन्द्रो॑ मा म॒रुत्वा॒न् प्राच्या॑ दि॒शः पा॑तु बाहु॒च्युता॑ पृथि॒वी द्यामि॑वो॒परि॑। लो॒क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ॥२५॥

धा॒ता मा॒ निर्ऋ॑त्या॒ दक्षि॑णाया दि॒शः पा॑तु बाहु॒च्युता॑ पृथि॒वी द्यामि॑वो॒परि॑। लो॒क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ॥२६॥

अदि॑तिर्मादि॒त्यैः प्र॒तीच्या॑ दि॒शः पा॑तु बाहु॒च्युता॑ पृथि॒वी द्यामि॑वो॒परि॑। लो॒क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ॥२७॥

सोमो॑ मा॒ विश्वै॑र्दे॒वैरुदी॑च्या दि॒शः पा॑तु बाहुच्युता॑ पृथि॒वी द्यामि॑वो॒परि॑। लो॒क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ॥२८॥

ध॒र्ता ह॑ त्वा ध॒रुणो॑ धारयाता ऊ॒र्ध्वं भा॒नुं स॑वि॒ता द्यामि॑वो॒परि॑। लो॒क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ॥२९॥ - शौ.अ. १८.३.२५-२९

*अ॒ग्निर्मा॑ पातु॒ वसु॑भिः पु॒रस्ता॒त् तस्मि॑न् क्रमे॒ तस्मिं॑छ्रये॒ तां पुरं॒ प्रैमि॑। स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑॥१॥

वा॒युर्मा॒न्तरि॑क्षेणै॒तस्या॑ दि॒शः पा॑तु॒ तस्मि॑न् क्रमे॒ तस्मिं॑छ्रये॒ तां पुरं॒ प्रैमि॑। स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑॥२॥

सोमो॑ मा रु॒द्रैर्दक्षि॑णाया दि॒शः पा॑तु॒ तस्मि॑न् क्रमे॒ तस्मिं॑छ्रये॒ तां पुरं॒ प्रैमि॑। स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑॥३॥

वरु॑णो मादि॒त्यैरे॒तस्या॑ दि॒शः पा॑तु॒ तस्मि॑न् क्रमे॒ तस्मिं॑छ्रये॒ तां पुरं॒ प्रैमि॑। स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑॥४॥

सूर्यो॑ मा॒ द्यावा॑पृथि॒वीभ्यां प्र॒तीच्या॑ दि॒शः पा॑तु॒ तस्मि॑न् क्रमे॒ तस्मिं॑छ्रये॒ तां पुरं॒ प्रैमि॑। स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑॥५॥

आपो॒ मौष॑धीमतीरे॒तस्या॑ दि॒शः पा॑न्तु॒ तासु॑ क्रमे॒ तासु॑ श्रये॒ तां पुरं॒ प्रैमि॑। ता मा॑ रक्षन्तु॒ ता मा॑ गोपायन्तु॒ ताभ्य॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑॥६॥

वि॒श्वक॑र्मा मा सप्तऋ॒षिभि॒रुदी॑च्या दि॒शः पा॑तु तस्मि॑न् क्रमे॒ तस्मिं॑छ्रये॒ तां पुरं॒ प्रैमि॑। स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑॥७॥

इन्द्रो॑ मा म॒रुत्वा॑ने॒तस्या॑ दि॒शः पा॑तु॒ तस्मि॑न् क्रमे॒ तस्मिं॑छ्रये॒ तां पुरं॒ प्रैमि॑। स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑॥८॥

प्र॒जाप॑तिर्मा प्र॒जन॑नवान्त्स॒ह प्र॒तिष्ठा॑या ध्रु॒वाया॑ दि॒शः पा॑तु॒ तस्मि॑न् क्रमे॒ तस्मिं॑छ्रये॒ तां पुरं॒ प्रैमि॑। स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑॥९॥

बृह॒स्पति॑र्मा॒ विश्वै॑र्दे॒वैरू॒र्ध्वाया॑ दि॒शः पा॑तु तस्मि॑न् क्रमे॒ तस्मिं॑छ्रये॒ तां पुरं॒ प्रैमि॑। स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑॥१०॥ शौ.अ. १९.१७.१-१०

*तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः स योऽस्य प्राङ्सुषिः स प्राणस्तच्चक्षुः स आदित्यस्तदेतत्तेजोऽन्नाद्यमित्युपासीत तेजस्व्यन्नादो भवति य एवं वेद॥१॥ अथ योऽस्य दक्षिणः सुषिः स व्यानस्तच्छ्रोत्रँँ स चन्द्रमास्तदेतच्छ्रीश्च यशश्चेत्युपासीत श्रीमान्यशस्वी भवति य एवं वेद॥२॥ अथ योऽस्य प्रत्यङ्सुषिः सोऽपानः सा वाक् सोऽग्निस्तदेतद्ब्रह्मवर्चसमन्नाद्यमित्युपासीत ब्रह्मवर्चस्यन्नादो भवति य एवं वेद॥३॥ अथ योऽस्योदङ् सुषिः स समानस्तन्मनः स पर्जन्यस्तदेतत्कीर्तिश्च व्युष्टिश्चेत्युपासीत कीर्तिमान्व्युष्टिमान्भवति य एवं वेद॥४॥ अथ योऽस्योर्ध्वः सुषिः स उदानः स वायुः स आकाशस्तदेतदोजश्च महश्चेत्युपासीतौजस्वी महस्वान्भवति य एवं वेद॥५॥ - छान्दो. उप. ३.१३

*(कृष्णस्य) पार्श्वे राधिका चेति। - - - -पश्चिमे सम्मुखे ललिता। वायव्ये श्यामला। उत्तरस्मिन् श्रीमती। ऐशान्यां हरिप्रिया। पूर्वस्मिन् विशाला। अग्नेय्यां श्रद्धा। याम्यां पद्मा। नैर्ऋत्या भद्रा। - राधोपनिषद(तुलनीय : स्कन्द पुराण ७.४.१२.२५, पद्म पुराण ५.७०.५) १

*चतस्रो वा अवान्तरदिशः। अवान्तरदिशो वै पितरः। - मा.श. १.८.१.४०