पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Daaruka   to Dweepi )

Radha Gupta, Suman Agarwal & Vipin Kumar)

HOME PAGE

Daaruka - Diti  ( words like Daarukaa, Daalbhya, Daasa, Dikpaala, Diggaja, Dindi, Diti etc. )

Didehaka - Divodaasa (  Dileepa, Divah, Divaakara, Divodaasa etc.)

Divya - Deepa(Divya / divine, Divyaa, Dishaa / direction, Deekshaa / initiation, Deepa / lamp etc. )

Deepaavali - Deerghabaahu ( Deepti / luminescence, Deergha / long, Deerghatapa, Deerghatamaa, Deerghabaahu etc.)

Deerghikaa - Durga ( Deerghikaa, Dugdha / milk, Dundubhi, Durga/fort etc.)

Durghandha - Duryodhana( Durgama, Durgaa, Durjaya, Durdama, Durmukha, Duryodhana etc. )

Durvaarkshee - Duhitaa( Durvaasaa, Dushyanta etc.)

Duhkha - Drishti  ( Duhshaasana, Duhsaha, Duurvaa, Drishadvati, Drishti / vision etc.)

Deva - Devakshetra (Deva / god, Devaka, Devaki etc.)

Devakhaata - Devaraata ( Devadatta, Devadaaru, Devayaani, Devaraata etc. )

Devaraata - Devasenaa (  Devala, Devavaan, Devasharmaa, Devasenaa etc.)

Devasthaana - Devaasura ( Devahooti, Devaaneeka, Devaantaka, Devaapi, Devaavridha, Devaasura Sangraama etc. )

Devikaa - Daitya  ( Devikaa, Devi / Devee, Desha/nation, Deha / body, Daitya / demon etc. )

Dairghya - Dyau (Dairghya / length, Dolaa / swing, Dyaavaaprithvi, Dyu, Dyuti / luminescence, Dyutimaan, Dyumatsena, Dyumna, Dyuuta / gamble, Dyau etc. )

Draghana - Droni ( Dravida, Dravina / wealth, Dravya / material, Drupada, Drumila, Drona, Druhyu etc.)

Drohana - Dwaara( Draupadi, Dvaadashaaha, Dvaadashi / 12th day, Dwaapara / Dvaapara, Dwaara / door etc. )

Dwaarakaa - Dvimuurdhaa(   Dwaarakaa,  Dwaarapaala / gatekeeper, Dvija, Dwiteeyaa / 2nd day, Dvimuurdhaa etc.)

Dvivida - Dweepi( Dvivida, Dweepa / island etc. )

 

 

दिवाकीर्त्यम्

१. अथो हैतत्प्राणस्यैव रेतो निर्मितं यद् दिवाकीर्त्यम् । जै २.३६

२ जगतीष्वेव दिवाकीर्त्यं पृष्ठं कार्यम् । जै २.३६

३. पृष्ठं वै दिवाकीर्त्यम् । तैसं ७,,१०,३ ।

४. प्राण एव दिवाकीर्त्यम्। चक्षुषी भ्राजाभ्राजे। श्रोत्रं विकर्णम्। वाग् दशस्तोभम्।। जै ,३७

५. यजमाना वै दिवाकीर्त्यम् । संवत्सरः परःसामानः। तैसं ,, १०,

६.रश्मयो वै (वा - एत आदित्यस्य यद् तां )दिवाकीर्त्यानि महादिवाकीर्त्यं पृष्ठं भवति विकर्णं ब्रह्मसाम भासमग्निष्टोमसाम। । ऐ ,१९; तां ४,,१३; तै १,,,२ (तु. काठ ३३,६) ।.

७. शिरो वै दिवाकीर्त्यं प्राणाः स्वरसामानो यद्दिवाकीर्त्यमभितः स्वरसामानो भवन्ति शिरस्येव तत् प्राणा धीयन्ते । तां २४,१४,, २५,,८ ।।

८. महादिवाकीर्त्यं पृष्ठं, विकर्णं ब्रह्मसाम। मध्यत एवास्य तत् तमो ऽपघ्नन्ति। दशस्तोभं भासम् अग्निष्टोमसाम। शीर्षत एवास्य तत् तमो ऽपघ्नन्ति। असाव् आदित्य एकविंशो विषुवांस्, तस्य दिवाकीर्त्यान्य् एव रश्मयः। जै २.३९०

९. स्वर्भानुर्वा आसुर आदित्यं तमसाऽविध्यत्, तं देवाश्चर्षयश्चाभिषज्यन्। त एतानि दिवाकीर्त्यानि सामान्यपश्यन्। तैरस्य तमोऽपाघनन्। जै २.३९०। ( तु. तां ४.६.१३)

१०. दिवाकीर्त्यो वषट्कारः - आश्व.श्रौ.सू. १.५.१८

मुखमाधुर्यतेजांसि निस्सरन्त्यभितो हरेः ।।६४।।

तन्माधुर्यमधुभिश्च तृप्यन्ति मुक्तकोटयः ।

तृप्तिभृद्भिर्हि किरणैः सृष्टित्रयस्य देहिनः ।।६५।।

कपोलाभ्यां मम मूर्तेर्निर्यान्ति मोहिनीप्रभाः ।

ताभिर्मुक्तास्तथेशाद्या मुग्धा मूर्तौ भवन्ति वै ।।६६।।

ओष्ठाभ्यां चामृतभृन्ति निर्यान्ति किरणानि वै ।

तद्रसामृतपानेन तृप्यन्ति त्रिसृजिस्थिताः ।।६७।।

नेत्रप्रान्तात् प्रभवन्ति तेजांसि प्रेमभृन्ति च ।

तैश्चाकृष्टाः प्रेमभागा जायन्ते त्रिसृजिस्थिताः ।।६८।।

सुधाभृतानि दन्तेभ्यो जायन्ते किरणानि वै ।

सुधापानैः सृष्टयो वै सर्वास्तृप्यन्ति सर्वदा ।।६९।।

पीयूषाणां किरणानि भालमध्याद् भवन्ति वै ।

पीयूषपानतृप्ताश्च जायन्ते त्रिसृजिस्थिताः ।।3.2.७०।।

कर्णाभ्यां संप्रजायन्ते तारतेजःस्वरात्मकाः ।

तेजःप्रवाहास्तैः सर्वे शृण्वन्ति दिव्यकर्णकाः ।।७ १ ।।

मूर्तेरभितो जायन्ते मिष्टस्पर्शाः सुखावहाः ।

स्पार्शनैः किरणैः स्पृष्टा भुञ्जते सुखमाच्युतम् ।।७२।।

जिह्वातः किरणानीष्टमिष्टरसानि यान्ति हि ।

सर्वसृष्टिजनास्तैस्तु रस्यन्तेऽदन्ति तद्रसम्। ।।७३।।

नासिकातः किरणानि गन्धवन्ति प्रयान्ति च ।

तद्गन्धैः सर्वसृष्टिस्था जिघ्रन्ति वै सुगन्धिकम् ।।७४।।

श्रीहरेर्मे हृदयात्तु निस्सरन्त्यभितः खलु ।

शाश्वतानन्दपूर्णानि किरणानि सुखानि वै ।।७५।।

तैर्महानन्दमग्नाश्च वर्तन्ते त्रिसृजिस्थिताः । - लक्ष्मीनारायणसंहिता ३.२.६४