पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Daaruka   to Dweepi )

Radha Gupta, Suman Agarwal & Vipin Kumar)

HOME PAGE

Daaruka - Diti  ( words like Daarukaa, Daalbhya, Daasa, Dikpaala, Diggaja, Dindi, Diti etc. )

Didehaka - Divodaasa (  Dileepa, Divah, Divaakara, Divodaasa etc.)

Divya - Deepa(Divya / divine, Divyaa, Dishaa / direction, Deekshaa / initiation, Deepa / lamp etc. )

Deepaavali - Deerghabaahu ( Deepti / luminescence, Deergha / long, Deerghatapa, Deerghatamaa, Deerghabaahu etc.)

Deerghikaa - Durga ( Deerghikaa, Dugdha / milk, Dundubhi, Durga/fort etc.)

Durghandha - Duryodhana( Durgama, Durgaa, Durjaya, Durdama, Durmukha, Duryodhana etc. )

Durvaarkshee - Duhitaa( Durvaasaa, Dushyanta etc.)

Duhkha - Drishti  ( Duhshaasana, Duhsaha, Duurvaa, Drishadvati, Drishti / vision etc.)

Deva - Devakshetra (Deva / god, Devaka, Devaki etc.)

Devakhaata - Devaraata ( Devadatta, Devadaaru, Devayaani, Devaraata etc. )

Devaraata - Devasenaa (  Devala, Devavaan, Devasharmaa, Devasenaa etc.)

Devasthaana - Devaasura ( Devahooti, Devaaneeka, Devaantaka, Devaapi, Devaavridha, Devaasura Sangraama etc. )

Devikaa - Daitya  ( Devikaa, Devi / Devee, Desha/nation, Deha / body, Daitya / demon etc. )

Dairghya - Dyau (Dairghya / length, Dolaa / swing, Dyaavaaprithvi, Dyu, Dyuti / luminescence, Dyutimaan, Dyumatsena, Dyumna, Dyuuta / gamble, Dyau etc. )

Draghana - Droni ( Dravida, Dravina / wealth, Dravya / material, Drupada, Drumila, Drona, Druhyu etc.)

Drohana - Dwaara( Draupadi, Dvaadashaaha, Dvaadashi / 12th day, Dwaapara / Dvaapara, Dwaara / door etc. )

Dwaarakaa - Dvimuurdhaa(   Dwaarakaa,  Dwaarapaala / gatekeeper, Dvija, Dwiteeyaa / 2nd day, Dvimuurdhaa etc.)

Dvivida - Dweepi( Dvivida, Dweepa / island etc. )

 

 

द्यावाक्षामा- इमे वै द्यावापृथिवी द्यावाक्षामा । माश , , ,

द्यावापृथिवी

१. आविन्ने द्यावापृथिवी धृतव्रते । तैसं १, , १२, २।

२. इमे वै द्यावापृथिवी रोदसी - माश ६, ,,२,

द्यावापृथिवीभ्यां त्वा परिगृह्णामीतीमे वै द्यावापृथिवी परीशासावादित्यः प्रवर्ग्यो – माश १४,,,१६ (तु. तैसं ५,,,; ऐ २,४१; जैउ १, १०,,४)।

सोऽश्वमभिमन्त्रयते । स जातो गर्भोऽअसि रोदस्योरितीमे वै द्यावापृथिवी रोदसी तयोरेष जातो गर्भो - माश , , ,

पुत्रो  मातरा विचरन्नुपावसि पृणक्षि रोदसी उभे इतीमे वै द्यावापृथिवी रोदसी ते एष उभे पृणक्ति धूमेनामूं वृष्ट्येमाम् -माश ७.३.१.३०

३. इमे ( द्यावापृथिव्यौ) वै हरी विपक्षसा । तै ३, , ,२।

४. इमे (द्यावापृथिव्यौ) ह वावोधनी । एते एवैतदभिवदत्येते एवास्मै सर्वान् कामान् दुहाते । जै ३, ६७॥

५. इमे हि द्यावापृथिवी प्राणोदानौ । माश ४, , , २२ (तु. माश १४,,,३६) । ६. इमौ वै लोकौ रेतःसिचाविमौ ह्येव लोकौ रेतः सिञ्चत इतो वाऽयम् (लोकः ) ऊर्ध्व रेतः सिञ्चति धूम सामुत्र वृष्टिर्भवति तामसावमुतो वृष्टिं तदिमा अन्तरेण प्रजायन्ते ।माश , , , २२

७., इमौ वै लोकौ (द्यावापृथिव्यौ) रोहिणौ (पुरोडाशौ) आदित्यः प्रवर्ग्योऽमुं तदादित्यमाभ्यां लोकाभ्याम्परिगृह्णाति। माश १४,,,

८. उपहूते द्यावापृथिवी पूर्वजेऽऋतावरी देवी देवपुत्रे ऽइति । तदिमे द्यावापृथिवीऽ उपह्वयते ययोरिद सर्वमधि। माश १, , , २९ ।

९. किक्किटा ते श्रोत्रं द्यावापृथिवीभ्या स्वाहा । तैसं , , , ;

आकूत्यै त्वा कामाय त्वा समृधे त्वा किक्किटा ते मनः प्रजापतये स्वाहा किक्किटा ते चक्षुस्सूर्याय स्वाहा किक्किटा ते श्रोत्रं द्यावापृथिवीभ्याँ स्वाहा किक्किटा ते वाचँ सरस्वत्यै स्वाहा किक्किटा ते प्राणं वाताय स्वाहा ॥ काठ १३, ११

१०. तयोः (द्यावापृथिव्योः) एतौ वत्सावहोरात्रे । तैआ १, १०, ५।

११. द्यावापृथिवी आण्डौ (ऋतावृधौ [मै.) । तैसं ७, , २५, ; मै २,,९ ।

१२. द्यावापृथिवी एतस्य सदोहविर्धाने । काठ ६, ६ ।

१३. द्यावापृथिवीभ्यामहोमुग्भ्यां पुरोडाशं द्विकपालम् (निर्वपति )। मै ३,१५,११ । (तु. तैसं. ७,, २२, ; काठ ४५,१९ )।

१४. द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते अजरे भूरिरेतसा । मै ४,११,१।

१५. यद्धविर्धानाभ्यां प्रोह्यमाणाभ्यामनु वाचाहाथ कस्मात्तृचं द्यावापृथिवीयमन्वाहेति द्यावापृथिवी वै देवानां हविर्धाने आस्ताम् । ऐ , २९

१६. द्यावापृथिवी वै प्रतिष्ठे। ऐ ४, १० (तु. कौ ३, ,,; ,; १६,; गो २,,२०) ।

१७. द्यावापृथिवी वै मित्रावरुणयोः प्रियं धाम । तां १४,,४ ।

१८. द्यावापृथिवी वै मिथुन समभवतां तयोस्तेजो यज्ञियमपाक्रामत् तत् कृष्णं (मृगम् ) प्राविशत् । काठ २३, ३ ।

१९. द्यावापृथिवी वै सस्यसाधयित्र्यौ । कौ ४,१४ ।

२०. द्यावापृथिवी सर्वं इमे लोकाः । जै ३,२७१ ।

२१. द्यावापृथिवी हि प्रजापतिः । माश ५,,,२६ ।

२२. द्यावापृथिव्योरहं देवयज्यया प्रजनिषेयं प्रजया पशुभिः । काठ ५,१ ।

२३. द्यावापृथिव्योर्दक्षिणं पार्श्व विश्वेषां देवानामुत्तरम् । मै ३.१५,५ ।

२४. द्यावापृथिव्योर्वा एष गौं यत्सोमो राजा । ऐ १, २६ ।

२५. द्विस्तनां करोति द्यावापृथिव्योर्दोहाय । तैसं ५,,,४ ।

२६. नवविशत्यास्तुवत द्यावापृथिवी व्यैता वसवो रुद्रा अनुव्यायस्त उ एवाधिपतय आसन् । मै २,,६।

२७. मेनका च सहजन्या चाप्सरसाविति दिक् चोपदिशा चेति ह स्माह माहित्थिरिमे तु ते द्यावापृथिवी । माश ,,, १७

२८. यदरोदीत् (प्रजापतिः) तदनयोः (द्यावापृथिव्योः) रोदस्त्वम् । तै २,, , ४ । २९. यदा वै द्यावापृथिवी सञ्जानाथेऽअथ वर्षति । माश ,,,१२

३०. वायुर्वा अनयोः (द्यावापृथिव्योः) वत्सः । मै २,, ; काठ १३, ५ ।

३१. शृण्वते नम उपशृण्वते नम इति द्यावापृथिवीभ्यामेव नमस्करोति । काठसंक १२२:४ ।

३२. सप्तविशत्याऽस्तुवत द्यावापृथिवी व्यैतां, वसवो रुद्रा (+ आदित्या ।तैसं.]) अनुव्यायस्त एवाधिपतय आसन् (अनुव्यायन् , तेषामाधिपत्यमासीत् [तैसं.)। तैसं ४, , १०, २-३; काठ १७, ;

तयोर् एष गर्भो यदग्निः – तैसं ५.१.५.४

द्यावापृथिवी वा अन्नस्येशाते – मै २.५.४

द्यावापृथिवी वा अन्नाद्यस्येशाते.. काठ १३.७

द्यावापृथिवी व्यात्तम् (विकासितमुखस्थानीये) – तैआ ३.१३.२

इमे अश्विना –तैसं ५.६.४.१, काठ २२.६

इमे ह वै द्यावापृथिवी प्रत्यक्षमश्विनाविमे हीदं सर्वमाश्नुवातां पुष्करस्रजौ (गर्भं ते अश्विनौ देवावा धत्तां पुष्करस्रजा॥ -ऋ. १०.१८४.०२) इत्यग्निरेवास्यै पुष्करमादित्योऽमुष्यै - माश ४.१.५.१६

द्यावापृथिवी वा अश्विनौ – काठ १३.५

इन्द्राग्निभ्यां वा इमौ लोकौ विधृतौ – तैसं ५.३.२.१

द्यावापृथिवी वै गोआयुषी। - कौ २६.२

द्यावापृथिवीय,या

१. चक्षुषी द्यावापृथिवीयम् (सूक्तम् ) । कौ १६, ४ ।

२. द्यावापृथिवीयं द्विकपालम् (पुरोडाशं निर्वपेत् )। मै २,, ३।

३. द्यावापृथिवीयं (पयः) प्रह्रियमाणम् । मै १,, १० ।

४. द्यावापृथिवीया एककपालः (सौम्यश्चरुः)। मै १,१०,, ,,२ ।

५. वशा द्यावापृथिवीयाः । मै ३,१३,१२ ॥

द्यावापृथिवीयः कूर्मः – मै ३.१४.१५

मही द्यौः पृथिवी च न इति । महती द्यौः पृथिवी च न इत्येतदिमं यज्ञम्मिमिक्षतामितीमं यज्ञमवतामित्येतत्पिपृतां नो भरीमभिरिति बिभृतां नो भरीमभिरित्येतद्द्यावापृथिव्ययोत्तमयोपदधाति द्यावापृथिव्यो हि कूर्मः – माश ७.५.१.१०

द्यावापृथिव्य,व्या

१. एतं भागमकुर्वन्नेककपालं प्रतिष्ठित्यै द्यावापृथिव्यम् । काठ १२,७ ।

२. द्यावापृथिव्य एककपालः पुरोडाशो भवति । माश २, , , १७ (तु. तैसं १, , , ; , ,,; काठ ९, ; ३७,; क ८,७) ।

३. द्यावापृथिव्य एककपालो वत्सः प्रथमजो दक्षिणा । काठ १५,१ ।

४. द्यावापृथिव्यां धेनुमालभेत ज्योगपरुद्धोऽनयोर्हि वा एषोऽप्रतिष्ठितोऽथैष ज्योगपरुद्धो द्यावापृथिवी एव स्वेन भागधेयेनोपधावति, ते एवैनं प्रतिष्ठां गमयतः, प्रत्येव तिष्ठति । तैसं २,,,७।

५. द्यावापृथिव्या मालङ्गास्तूपराः । काठ ४९,९ ।

अतः इन तथ्यों के आधार पर यह मानना बिल्कुल ठीक होगा कि ब्रह्माण्ड में भी 'विज्ञानमय' पुरुष के समकक्ष कोई सत्ता है जिससे इन सभी देवों की उत्पत्ति होती है।

यह सत्ता द्यावापृथिवी नामक संयुक्त देवता है जो 'धिषणा' रोदसी आदि एक नाम से पुकारा जाता है। विज्ञानमय या वाम की भांति ही अग्नि आदि सभी देवों को जन्म देने वाला कहलाता है। वह ऋत, रजः को धारण करने वाला ऋतवान् कवि है,   ऋत सब से पहले यहीं व्यक्त किया गया है, जिसके कारण ही 'देवों को उत्पन्न करने वाला' यह संयुक्त देवता प्रशस्त तथा  बृहत् हुआ बताया जाता है। उपर्युक्त गर्भस्थ वामदेव के समान यहां भी एक 'पद्वान् गर्भ' होता है, जो प्रजाओं या विभिन्न रूपों में उत्पन्न होता है। विज्ञानमय की तरह इसको भी 'भुवन की नाभि' तथा सारे विश्व के नाम को धारण करने वाला कहा गया है । यद्यपि यह एक देवता है, परन्तु फिर भी इसके लिये ऋतावरी देवपुत्रे, कवी, बृहती आदि द्विवचन विशेषणों तथा 'दधाते' आदि द्विवचन क्रियाओं का प्रयोग होता है। इससे प्रतीत होता है कि 'द्यावापृथिवी' गोपा की 'सध्रीची' अवस्था के समान है, जहां ब्रह्म तथा वाक् दोनों संयुक्त कहे गये हैं और जो कि "विज्ञानमय कोश के अन्तर्गत ही आता है। इस विषय में यह बात ध्यान देने की है कि 'सध्रीची' के समान ही द्यावापृथिवी का विशेषण 'समीची' है और एकामिव ( एक के सदृश्य ) कहा गया है। अतः यह कहना अनुचित न होगा कि द्यावापृथिवी आधिभौतिक जगत् में 'विज्ञानमय' के समान ब्रह्माण्ड की सारी शक्तियों का एकीभूत रूप है, जिससे वे सब उत्पन्न होकर नानात्व को प्राप्त होती हैं।

(ख) मित्रावरुण-द्यावापृथिवी विश्व के जिन दो मूल-तत्त्वों का रस या सार कहा गया है, वे मूर्त-अमूर्त, मर्त्य-अमृत, स्थित-त्यत् या सत् त्यत् वास्तव में वही हैं, जिनको पुरुष तथा प्रकृति कहा जाता है, अथवा जिनको हमने प्रथम भाग में ब्रह्म और वाक् या पुरुष तथा माया कहा है । द्यावापृथिवी वस्तुतः इनके स्थूल रूप का नाम है; जबकि इनमें से प्रत्येक का एक सूक्ष्म रूप और है, जो अपने अपने स्थूल रूपों में व्याप्त रहता है और जिनके प्रतीक  सूर्य-मण्डल तथा उसमें रहने वाला 'ज्योतिर्मय' पुरुष है। इन्हीं को वेद में मित्रावरुण नामक संयुक्त देवता के अन्तर्गत रक्खा गया है। अतः महाभारत में स्पष्ट रूप से मित्रावरुण को पुरुष -प्रकृति का जोड़ा बताया गया है(अव्यक्तं प्रकृतिः प्राहुः पुरुषेति च निर्गुणम्।
तथैव मित्रं पुरुषं वरुणं प्रकृतिं तथा।। - महाभारत शान्ति ३१८.३९)। मित्रावरुण 'विज्ञानमय' के उन्मनी-शक्ति-युक्त पुरुष के समकक्ष है, जिसको ऊपर परा पथ पर चलने वाला गोपा कहा गया है, जब कि द्यावापृथिवी उसके समनी-शक्ति-युक्त पुरुष के समकक्ष है, जिसको 'सध्रीची' कहा गया है।

- वैदिक दर्शन, डा. फतहसिंह